-
सं
-
English
-
Arabic
-
Portuguese
-
Chinese
-
French
-
Russian
-
Spanish
-
German
-
Vietnamese
-
Indonesian
-
Korean
-
Japanese
-
Italian
-
Urdu
-
Hindi
-
Hebrew
-
Thai
-
Bengali
-
Turkish
-
Dutch
-
Polish
-
Amharic
-
Bulgarian
-
Dhivehi
-
Finnish
-
Khmer
-
Hungarian
-
Kinyarwanda
-
Luganda
-
Maori
-
Malay
-
Norwegian
-
Chichewa
-
Oromo
-
Persian
-
Romanian
-
Sanskrit
-
Somali
-
Serbian
-
Swedish
-
Afrikaans
-
Aymara
-
Azerbaijani
-
Belarusian
-
Burmese
-
Catalan
-
Cebuano
-
Czech
-
Danish
-
Filipino
-
Irish
-
Hausa
-
Haitian Creole
-
Igbo
-
Icelandic
-
Javanese
-
Lao
-
Lingala
-
Dutc
-
Quechua
-
Sinhala
-
Sindhi
-
Yoruba
-

वयं के स्मः
Wuhan Chuangzhi Yicheng Technology Co., Ltd. इत्यस्य स्थापना अप्रैल 2013 तमे वर्षे अभवत्।इदं जलशुद्धिकरणसाधनानाम् अनुसन्धानं, विकासं, उत्पादनं, विक्रयणं च, स्वस्थजलशुद्धिकरणं, तथा च कीटाणुशोधनं नसबंदीं च घरेलू उपकरणानां विषये केन्द्रितं कम्पनी अस्ति। कम्पनी उन्नतनिर्माणसाधनं व्यावसायिकं तकनीकीदलं च अस्ति, तथा च ग्राहकानाम् उच्चगुणवत्तायुक्तानि वाणिज्यिकं गृहजलशुद्धिकरणं च उत्पादं प्रदातुं प्रतिबद्धा अस्ति
अस्माकं मुख्येषु उत्पादेषु आरओ रिवर्स असमोसिस जलशुद्धिकरणसाधनं, स्वस्थजलशुद्धिकरणउत्पादाः, कीटाणुनाशकं नसबंदीं च घरेलू उपकरणानि सन्ति। एतेषां उत्पादानाम् उपयोगः गृहेषु, विद्यालयेषु, चिकित्सालये, उद्यमेषु, संस्थासु च इत्यादिषु विविधक्षेत्रेषु बहुधा भवति । अस्माकं उत्पादाः उन्नतजलशुद्धिकरणप्रौद्योगिकीम् अङ्गीकुर्वन्ति, या जलस्य अशुद्धिः, जीवाणुः, वायरसाः अन्ये च हानिकारकपदार्थाः प्रभावीरूपेण दूरीकर्तुं शक्नुवन्ति, येन उपयोक्तृभ्यः सुरक्षितं स्वस्थं च पेयजलं प्राप्यते।
कम्पनीयाः निर्यातव्यापारः मध्यपूर्वस्य यूरोपस्य च बहवः देशाः प्रदेशाः च आकर्षयति । मध्यपूर्वक्षेत्रे अस्माकं उत्पादाः मुख्यतया सऊदी अरब, संयुक्त अरब अमीरात, कुवैत, कतार, ओमान इत्यादिषु देशेषु निर्यातिताः भवन्ति। यूरोपीयविपण्ये अस्माकं उत्पादानाम् निर्यातः मुख्यतया यूनाइटेड् किङ्ग्डम्, फ्रान्स, जर्मनी, इटली, स्पेन इत्यादिषु देशेषु भवति । एतेषु विपण्येषु अस्माकं उत्पादानाम् व्यापकरूपेण उपयोगः कृतः, मान्यता च प्राप्ता अस्ति ।
अस्माकं कारखाने २०,००० वर्गमीटर् अधिकं क्षेत्रं व्याप्नोति तथा च आधुनिकनिर्माणसाधनं उन्नतनिर्माणप्रौद्योगिकी च अस्ति। अस्माकं उत्पादनक्षमता ग्राहकानाम् विविधान् आवश्यकतान् पूरयितुं शक्नोति, ग्राहकानाम् आवश्यकतानुसारं च अनुकूलितं उत्पादनं कर्तुं शक्नुमः। तस्मिन् एव काले अस्माकं व्यावसायिकः अनुसंधानविकासदलः अपि अस्ति, यः निरन्तरं परिवर्तमानं विपण्यं ग्राहकं च आवश्यकतां पूर्तयितुं प्रौद्योगिकी-नवीनीकरणं उत्पाद-उन्नयनं च करोति।
पेटन्ट एवं प्रमाणपत्र
नवीनतमं मूल्यं प्राप्नुत? वयं यथाशीघ्रं प्रतिक्रियां दास्यामः(१२ घण्टानां अन्तः)
ग्राहकाः किं वदन्ति