-
सं
-
English
-
Arabic
-
Portuguese
-
Chinese
-
French
-
Russian
-
Spanish
-
German
-
Vietnamese
-
Indonesian
-
Korean
-
Japanese
-
Italian
-
Urdu
-
Hindi
-
Hebrew
-
Thai
-
Bengali
-
Turkish
-
Dutch
-
Polish
-
Amharic
-
Bulgarian
-
Dhivehi
-
Finnish
-
Khmer
-
Hungarian
-
Kinyarwanda
-
Luganda
-
Maori
-
Malay
-
Norwegian
-
Chichewa
-
Oromo
-
Persian
-
Romanian
-
Sanskrit
-
Somali
-
Serbian
-
Swedish
-
Afrikaans
-
Aymara
-
Azerbaijani
-
Belarusian
-
Burmese
-
Catalan
-
Cebuano
-
Czech
-
Danish
-
Filipino
-
Irish
-
Hausa
-
Haitian Creole
-
Igbo
-
Icelandic
-
Javanese
-
Lao
-
Lingala
-
Dutc
-
Quechua
-
Sinhala
-
Sindhi
-
Yoruba
-

जलवायुयुक्तस्य जलवितरकस्य उपयोगे केषां बिन्दवानां विषये ध्यानस्य आवश्यकता वर्तते ?
समय:२०२४-१२-२४ १८:२१:३९ दृश्यः:0
(1) यदि हाइड्रोजनयुक्तं जलवितरकं दीर्घकालं यावत् न उपयुज्यते तर्हि विद्युत् आपूर्तिं निष्क्रियं कुर्वन्तु। इदानीं शुद्धजलस्य टङ्क्यां निश्चितमात्रायां शुद्धजलं प्रविष्टव्यं येन हाइड्रोजनमॉड्यूल् आर्द्रं भवति ।
(२) यदा दीर्घकालं यावत् तस्य उपयोगः न भविष्यति तदा पेयजलस्य टङ्क्यां जलं न संग्रहयन्तु येन जले जीवाणुप्रजननं विचित्रगन्धः च न भवति।
(3) शुद्धजलस्य टङ्क्यां योजितस्य जलस्य TDS (Total Dissolved Solids) 5 PPM इत्यस्मात् न्यूनं भवेत्। शुद्धजलं वा आसुतजलं वा उपयोक्तुं शक्यते ।
(४) पेयजलस्य टङ्क्यां योजितः जलस्रोतः पेयजलस्य मानकान् पूरयति इति सुनिश्चितं कर्तुं आवश्यकम्।
(५) यदा प्रारम्भिकपदे नूतनं उत्पादं प्रयुक्तं भवति तदा जलवायुसान्द्रता क्रमेण वर्धते । प्रायः एकसप्ताहं यावत् निरन्तरं उपयोगस्य अनन्तरं निर्गमजलस्य जलवायुसान्द्रता स्थिरं भविष्यति तथा च उत्पादस्य कृते विनिर्मितं जलवायुसान्द्रतामानकं प्राप्स्यति
नवीनतमं मूल्यं प्राप्नुत? वयं यथाशीघ्रं प्रतिक्रियां दास्यामः(१२ घण्टानां अन्तः)