-
सं
-
English
-
Arabic
-
Portuguese
-
Chinese
-
French
-
Russian
-
Spanish
-
German
-
Vietnamese
-
Indonesian
-
Korean
-
Japanese
-
Italian
-
Urdu
-
Hindi
-
Hebrew
-
Thai
-
Bengali
-
Turkish
-
Dutch
-
Polish
-
Amharic
-
Bulgarian
-
Dhivehi
-
Finnish
-
Khmer
-
Hungarian
-
Kinyarwanda
-
Luganda
-
Maori
-
Malay
-
Norwegian
-
Chichewa
-
Oromo
-
Persian
-
Romanian
-
Sanskrit
-
Somali
-
Serbian
-
Swedish
-
Afrikaans
-
Aymara
-
Azerbaijani
-
Belarusian
-
Burmese
-
Catalan
-
Cebuano
-
Czech
-
Danish
-
Filipino
-
Irish
-
Hausa
-
Haitian Creole
-
Igbo
-
Icelandic
-
Javanese
-
Lao
-
Lingala
-
Dutc
-
Quechua
-
Sinhala
-
Sindhi
-
Yoruba
-

In - depth अन्वेषणम् : हाइड्रोजनस्य जनन रहस्यं - समृद्धजलम्
समय:२०२५-०१-१७ ११:१९:०९ दृश्यः:0
एकः सामान्यः सज्जीकरणविधिः अस्ति विद्युत् विपाक. विशेषरूपेण निर्मितस्य विद्युत्विपाककोष्ठे विद्युत्प्रवाहस्य क्रियायाः अधीनं जलस्य विघटनं भवति । कैथोड् इत्यत्र जलवायुआयनाः इलेक्ट्रॉनान् प्राप्य जलवायुवायुरूपेण परिणमन्ति । ततः एषः जलवायुवायुः परितः जले विलीयते, अतः जलवायु - समृद्धं जलं निर्मीयते । एषा पद्धतिः तुल्यकालिकरूपेण सुलभा अस्ति । अपि च, वर्तमानतीव्रतां विद्युत्विपाकसमयं च समायोजयित्वा हाइड्रोजन - समृद्धजलस्य हाइड्रोजनस्य सान्द्रतां प्रभावीरूपेण नियन्त्रयितुं शक्यते यथा, बहवः गृहेषु हाइड्रोजनयुक्ताः जलयन्त्राणि मुख्यतया विद्युत्विपाकपद्धतिं स्वीकुर्वन्ति, येन उपभोक्तारः कदापि हाइड्रोजनयुक्तं जलं उत्पादयितुं शक्नुवन्ति
नवीनतमं मूल्यं प्राप्नुत? वयं यथाशीघ्रं प्रतिक्रियां दास्यामः(१२ घण्टानां अन्तः)